Caturdaśo'dhikāraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

चतुर्दशोऽधिकारः

caturdaśo'dhikāraḥ

avavādānuśāsanīvibhāge ślokā ekapañcāśat|
kalpāsaṃkhyeyaniryāto hyadhimuktiṃ vivardhayan|
saṃpūrṇaḥ kuśalairdharmaiḥ sāgaro vāribhiryathā||1||

adhimuktiṃ vivardhayannityadhimātrāvasthānayanāt| śeṣaṃ gatārtham|
tathā saṃbhṛtasaṃbhāro hyādiśuddho jinātmajaḥ|
suvijñaḥ kalpa[lya]cittaśca bhāvanāyāṃ prayujyate||2||

ādiśuddho bodhisattvasaṃvarapariśodhanānmahāyāne dṛṣṭiṛjju[ju]karaṇāccāviparītārthagrahaṇataḥ| suvijño bahuśrutatvāt| kalpa[lya]citto vinivaraṇatvāt|

dharmastrotasi buddhebhyo 'vavādaṃ labhate tadā|
vipulaṃ śamathajñānavaipulyagamanāya hi||3||

śloko gatārthaḥ|
tataḥ sūtrādike dharme so'dvayārthavibhāvake |
sūtrādināmni bandhīyāccittaṃ prathamato yatiḥ||4||

tataḥ padaprabhedeṣu vicaredanupūrvaśaḥ|
vicārayettadarthāṃśca pratyātmayoniśaśca saḥ||5||

avadhṛtya ca tānarthāndharme saṃkalayetpunaḥ
tataḥ kuryātsamāśāstiṃ tadarthādhigamāya saḥ||6||

sūtrageyādike dharme yatsūtrādināma daśabhūmikamityevamādi tatra cittaṃ prathamato badhnīyāt| ebhistribhiḥ ślokaiḥ ṣaṭ cittānyupadiṣṭāni| mūlacittamanucaracittaṃ vicāraṇācittamavadhāraṇācittaṃ saṃkalanacittamāśāsticittaṃ ca| tatra mūlacittaṃ yatsūtrādīnāṃ dharmāṇāṃ nāmālambanaṃ| avavādaṃ śrutvā svayaṃ vā kalpayitvā| tadyathā 'nityaṃ duḥkhaṃ śūnyamanātmyaṃ ya yoniśo na cetyādi| anucaracittaṃ yena sūtrādīnāṃ nāmata ālambitānāṃ padaprabhedamanugacchati| vicāraṇācittaṃ yenārthaṃ vyañjanaṃ ca vicārayati| tatrārthaṃ caturbhirākārairvicārayati gaṇanayā tulanayā mīmāṃsayā pratyavekṣaṇayā ca| tatra gaṇanā saṃgrahaṇaṃ tadyathā rūpaṃ daśāyatanānyekasya ca pradeśo vedanā ṣaḍ vedanākāyā ityevamādi| tulanā saṃkhyāvato dharmasya śamalakṣa[ṇa?]grahaṇamanādhyāropānapavādataḥ| mīmāṃsā pramāṇaparīkṣa| pratyavekṣaṇāgaṇitatulitamīmāṃsitasyārthasyāvalokanaṃ| vyañjanaṃ dvābhyāmākārābhyāṃ vicārayati| sārthatathā[yā] ca samastānāṃ vyañjanānāṃ nirarthatayā ca vyastānāṃ| avadhāraṇācittaṃ yena yathānucaritaṃ vicāritaṃ vā tannimittamavadhārayati| saṃkalanacittaṃ tadyathā vicāritamarthaṃ mūlacitte saṃkṣipyaparipiṇḍitākāraṃ vartate| āśāsticittaṃ yadarthaṃ prayukto bhavati samā[dhyarthaṃ vā?] tatparipūryarthaṃ vā śrāmaṇyaphalārthaṃ vā bhūmipraveśārthaṃ vā viśeṣagamanārthaṃ vā tacchandasahagataṃ vartate| cittameva hyālambanapratibhāsaṃ vartate na cittādanyadālambanamastīti jānato vā cittamātramajānato vā cittamevālambanaṃ nānyat| iti ṣaḍvidhaṃ cittamālambanaṃ vyavasthāpyate|

eṣeta pratyavekṣeta manojalpaiḥ prabandhataḥ|
nirjalpaikarasaiścāpi manaskārairvicārayet||7||

jñeyaḥ śamathamārgo 'sya dharmanāma ca piṇḍitaṃ|
jñeyo vipaśyanāmārgastadarthānāṃ vicāraṇā||8||

yuganaddhaśca vijñeyo mārgastatpiṇḍitaṃ punaḥ|
līnaṃ cittasya gṛhṇīyāduddhataṃ śamayetpunaḥ||9||

śa[sa]maprāptamupekṣeta tasminnālambane punaḥ
sātatyenātha satkṛtya sarvasminyojayetpunaḥ||10||

ebhiścaturbhiḥ ślokairekādaśa manaskārā upadiṣṭāḥ| savitarkaḥ savicāraḥ| avitarko vicāramātraḥ| avitarko 'vicāraḥ| śamathamanaskāraḥ| vipaśyanā manaskāraḥ| yuganaddhamanaskāraḥ| [pragrahanimittamanaskāraḥ] śamathanimittamanaskāraḥ| upekṣānimitta manaskāraḥ| sātatyamanaskāraḥ| satkṛtyamanaskāraśca|

nibadhyālambane cittaṃ tatpravedhaṃ[vāhaṃ] na vikṣipet|
avagamyāśu vikṣepaṃ tasmin pratiharetpunaḥ||11||

pratyātmaṃ saṃkṣipeccittamuparyupari buddhimān|
tataścara [da]mayeccittaṃ samādhau guṇadarśanāt||12||

aratiṃ śamayettasminvikṣepadoṣadarśanāt|
abhidhyādaurmanasyādīnvyutthitān śamayettathā||13||

tataśca sābhisaṃskārāṃ citte svarasavāhitāṃ|
labhetānabhisaṃskārān [rāṃ] tadbhyāsātpunaryatiḥ||14||

ebhiścaturbhiḥ ślokairnavākārayā cittasthityā sthityupāya upadiṣṭaḥ| cittaṃ sthāpayati saṃsthāpayati avasthāpayati upasthāpayati damayati śamayati vyupaśamayatyekotīkaroti cittaṃ samādaghātīti navākārāḥ|

tataḥ sa tanukāṃ labdhvā praśrabdhiṃ kāyacetasoḥ|
vijñeyaḥ samanaskāraḥ punastān[stāṃ]sa vivardhayan||15||

vṛddhidūraṃgamatvena maulīṃ sa labhate sthitiṃ|
tāṃ śodhayannabhijñārthameti karmaṇyatāṃ parāṃ||16||

dhyāne 'bhijñābhinirhārāllokadhātūnsa gacchati|
pūjārthamaprameyāṇāṃ buddhānāṃ śravaṇāya ca||17||

aprameyānupāsyāsau buddhānkalpairameyagaiḥ|
karmaṇyatāṃ parāmeti cetasastadupāsanāt||18||

iti karmaṇyatāṃ parāṃ dhyāne iti saṃbandhanīyaṃ| kalpairameyagairityaprameyasaṃkhyāgataiḥ| śeṣameṣāṃ ślokānāṃ gatārthaṃ|

tato 'nuśaṃsāna labhate pañca śuddhaiḥ sa pūrvagān|
viśuddhibhājanatvaṃ ca tato yāti niruttaraṃ||19||

kṛtsnādausvalpa[dauṣṭhulya]kāyo hi dravate 'sya pratikṣaṇaṃ|
āpūryate ca praśrabdhyā kāyacittaṃ samantataḥ||20||

aparicchinnamābhāsaṃ dharmāṇāṃ vetti sarvataḥ|
akalpitāni saṃśuddhau nimittāni prapaśyati||21||

prapūrau ca viśuddhau ca dharmakāyasya sarvathā|
karoti satataṃ dhīmānevaṃ hetuparigrahaṃ||22||

tataḥ śuddheḥ pūrvaṃgamānpañcānuśaṃsān labhate| śuddheriti śuddhyāśayabhūmeḥ| teṣāṃ ca lābhādviśuddhibhājanatvaṃ prāpnoti| nirūttaraṃ yānānantaryāt[nuttaryāt]| prapūrau ca viśuddhau ca dharmakāyasyeti daśamyāṃ bhūmau paripūrirbuddhabhūmau viśuddhiḥ| eteṣāṃ pañcānāmanuśaṃsānāṃ trayaḥ śamathapakṣā dvau vipaśyanāpakṣau veditavyau| ato yāvallaukikaḥ samudāgamaḥ|

tataścāsau tathābhūto bodhisattvaḥ samāhitaḥ|
manojalpādvinirmuktān sarvārthānna prapaśyati||23||

dharma[rmā]lokasya vṛdhdyartha vīryamārabhate dṛḍhaṃ|
dharmālokavivṛdhdyā ca cittamātre 'vatiṣṭhate||24||

sarvārthapratibhāsatvaṃ tataścitte prapaśyati|
prahīno grāhyani[vi]kṣepastadā tasya bhavatyasau||25||

tato grāhakavikṣepaḥ kevalo 'syāvaśiṣyate|
ānantaryasamādhiṃ ca spṛśatyāśu tadā punaḥ||26||

ata ūrdhvaṃ nirvedhabhāgīyāni| tathābhūto bodhisattvaḥ samāhitacitto manojalpādvinirmuktān sarvadharmānna paśyati svalakṣaṇasāmānyalakṣaṇākhyānmanojalpamātrameva khyāti| sāsyoṣmagatāvasthā| ayaṃ sa āloko yamadhikṛtyoktaṃ kṣāranadyām| āloka iti dharmanidhyānakṣānteretadadhivacanamiti| sa tasyaiva dharmālokasya vivṛdhdyarthamāsthitakriyayā dṛḍhaṃ vīryamārabhate| sāsya mūrdhāvasthā| dharmālokavivṛdhdyā ca cittamātre 'vatiṣṭhate| cittametaditi prativedhāt| tataścitta eva sarvārthapratibhāsatvaṃ paśyati| na cittādanyamarthaṃ| tadā cāsya grāhyavikṣepaḥ prahīno bhavati| grāhakavikṣepaḥ kevalo 'vaśiṣyate| sāsya kṣāntyavasthā| tadā ca kṣipramānantaryasamādhiṃ spṛśati| sāsya laukikāgradharmāvasthā| kena kāraṇena sa ānantarya ucyate|

yato grāhakavikṣepo hīyate tadanantaraṃ|
jñeyānyuṣmagatādīni etāni hi yathākramaṃ||27||

ityetānyuṣmagatādīni nirvedhabhāgīyāni|
dvayagrāhavisaṃyuktaṃ lokottaramanuttaraṃ|
nirvikalpaṃ malāpetaṃ jñānaṃ sa labhate punaḥ||28||

ataḥ pareṇa darśanamārgāvasthā| dvayagrāhavisaṃyuktaṃ grāhyagrāhagrāhakagrāhavisaṃyogāt| anuttaraṃ yānānantaryeṇa[nuttaryeṇa]| nirvikalpaṃ grāhyagrāhakavikalpavisaṃyogāt| malāpetaṃ darśanajñe[he]yakleśaprahāṇāt| etena virajo vigatamalamityuktaṃ bhavati|

sāsyāśrayaparāvṛttiḥ prathamā bhūmiriṣyate|
ameyaiścāsya sā kalpaiḥ suviśuddhiṃ nigacchati||29||

śloko gatārthaḥ|
dharmadhātośca samatāṃ pratividhya punastadā|
sarvasattveṣu labhate sadātmasamacittatāṃ||30||

nirātmatāyāṃ duḥkhārthe kṛtye niḥpratikarmaṇi|
sattveṣu samacitto 'sau yathānye 'pi jinātmajāḥ||31||

dharmanairātmyena ca dharmasamatāṃ pratividhya sarvasattveṣu sadā ātmasamacittatāṃ prattilabhate| pañcavidhayā samatayā| nairātmyasamatayā duḥkhasamatayā svaparasaṃtāneṣu nairātmyaduḥkhatayoraviśeṣāt| kṛtyasamatayā svaparaduḥkhaprahāṇakāmatāsāmānyāt| niṣpratikārasamatayā| ātmana iva parataḥ pratikārānabhinandanāt| tadanyabodhisattvasamatayā ca yathā tairabhisamitaṃ tathābhisamayāt|

traidhātukātmasaṃskārānabhūtaparikalpataḥ|
jñānena suviśuddhena addhayārthena paśyati||32||

sa traidhātukātmasaṃskārānabhūtaparikalpanāmātrānpaśyati| suviśuddhena jñānena lokottaratvāt| advayārthenetyagrāhyagrāhakārthena|

tadabhāvasya bhāvaṃ ca vimuktaṃ dṛṣṭihāyibhiḥ|
labdhvā darśanamārgo hi tadā tena nirūcyate||33||

tasya grāhyagrāhakābhāvasya bhāvaṃ dharmadhātūndarśanaprahātavyaiḥ kleśairvimuktaṃ paśyati|
abhāvaśūnyatāṃ jñātvā tathābhāvasya śūnyatāṃ|
prakṛtyā śūnyatāṃ jñātvā śūnyajña iti kathyate||34||

sa ca bodhisattvaḥ śūnyajña ityucyate| trividhaśūnyatājñānāt| abhāvaśūnyatā parikalpitaḥ svabhāvaḥ svena lakṣaṇenābhāvāt| tathābhāvasya śūnyatā paratantrasya sa hi na tathābhāvo yathā kalpyate svena lakṣaṇena bhāvaḥ| prakṛtiśūnyatā pariniṣpannaḥ svabhāvaḥ śūnyatāsvabhāvatvāt|

animittapadaṃ jñeyaṃ vikalpānāṃ ca saṃkṣayaḥ|
abhūtaparikalpaśca tadapraṇihitasya hi||35||

animittapadaṃ jñeyaṃ vikalpānāṃ ca saṃkṣayaḥ| abhūtaparikalpastadapraṇidhānasya padamālambanamityarthaḥ|
tena darśanamārgeṇa saha lābhaḥ sadā mataḥ|
sarveṣāṃ bodhipakṣāṇāṃ vicitrāṇāṃ jinātmaje||36||

tena darśanamārgeṇa saha bodhisattvasya sarveṣāṃ bodhipakṣāṇāṃ dharmāṇāṃ lābho veditavyaḥ smṛtyupasthānādīnāṃ|

saṃskāramātraṃ jagadetya buddhyā nirātmakaṃ duḥkhivirūḍhimātraṃ|
vihāya yānarthamayātmadṛṣṭiḥ mahātmadṛṣṭiṃ śrayate mahārthā||37||

vinātmadṛṣṭyā ya ihātmadṛṣṭirvināpi duḥkhena suduḥkhitaśca|
sarvārthakartā na ca kārakāṅkṣī yathātmanaḥ svātmahitāni kṛtvā||38||

yo muktacittaḥ parayā vimuktyā baddhaśca gāḍhāyatabandhanena|
duḥkhasya paryantamapaśyamānaḥ prayujyate caiva karoti caiva||39||

svaṃ duḥkhamudvoḍhumihāsamartho lokaḥ kutaḥ piṇḍitamanyaduḥkhaṃ|
janmaikamālokayate[gataṃ] tvacinto viparyayāttasya tu bodhisattvaḥ||40||

yatprema yā vatsalatā prayogaḥ sattveṣvakhedaśca jinātmajānāṃ|
āścaryametatparamaṃ bhaveṣu na caiva sattvātmasamānabhāvāt||41||

ebhiḥ pañcabhiḥ ślokairdarśanamārgalābhino bodhisattvasya māhātmyodbhāvanam| anarthamayātmadṛṣṭiryā kliṣṭā satkāyadṛṣṭiḥ| mahātmadṛṣṭiriti mahārthā yā sarvasattveṣvātmasamacittalābhātmadṛṣṭiḥ| sā hi sarvasattvārthakriṃyāhetutvāt mahārthā| vinātmadṛṣṭyā anarthamayyātmadṛṣṭirmahārthā yā vināpi duḥkhena svasaṃtānajena suduḥkhitā sarvasattvasaṃtānajena| yo vimuktacitto darśanaprahātavyebhyaḥ parayā vimuktyānuttareṇa yānena| baddhaśca gāḍhāyatabandhanena sarvasattvasāṃntānikena duḥkhasya paryantaṃ na paśyati sva[sattva]dhātoranantatvādākāśavat prayujyate ca duḥkhasyāntakriyāyai sattvānāṃ karoti caiva tāma[arthaṃ] prameyāṇāṃ sattvānāṃ| viparyayāttasya tu bodhisattvaḥ sa hi saṃpiṇḍitasarvasattvaduḥkhaṃ yāvallokagatamudvoḍhuṃ samarthaḥ| yā sattveṣu bodhisattvasya priyatā yā ca hitasukhaiṣitā yaśca tadarthaṃ prayogo yaścitta[yaścatat]prayuktasyākheda etatsarvamāścaryaṃ paramaṃ lokeṣu| na caivāścaryaṃ sattvānāmātmasamānatvāt|

tato'sau bhāvanāmārge pariśiṣṭāsu bhūmiṣu|
jñānasya dvividhasyeha bhāvanāyai prayujyate||42||

nivirkalpaṃ ca tajjñānaṃ buddhadharmaviśodhakaṃ|
anyadyathāvyavasthānaṃ sattvānāṃ paripācakaṃ||43||

bhāvanāyāśca niryāṇaṃ dvayasaṃkhyeyasamāptitaḥ|
paścimāṃ bhāvanāmetya bodhisattvau 'bhiṣiktakaḥ||44||

vajropamaṃ samādhānaṃ vikalpābhedyametya ca|
niṣṭhāśrayaparāvṛttiṃ sarvāvaraṇanirmalāṃ||45||

sarvakārajñatāṃ caiva labhate 'nuttaraṃ padaṃ|
yatrasthaḥ sarvasattvānāṃ hitāya pratipadyate||46||

ebhirbhāvanāmārgaḥ paridīpitaḥ dvividhaṃ jñānaṃ| nirvikalpaṃ ca yenātmano buddhadharmān viśodhayati| yathāvyavasthānaṃ ca lokottarapṛṣṭhalabdhaṃ laukikaṃ yena sattvānparipācayati| asaṃkhyeyadvayasya samāptau paścimāṃ bhāvanāmāgamyāvasānagatāmabhiṣikto vajropamaṃ samādhiṃ labhate| vikalpānuśayābhedyārthena vajropamaḥ| tato niṣṭhāgatāmāśrayaparāvṛttiṃ labhate sarvakleśajñeyāvaraṇanirmalāṃ| sarvākārajñatāṃ cānuttarapadaṃ yatrastho yāvatsaṃsāramabhisaṃbodhinirvāṇasaṃdarśanādibhiḥ sattvānāṃ hitāya pratipadyate|

kathaṃ tathā durlabhadarśane munau bhavenmahārthaṃ na hi nityadarśanaṃ|
bhṛśaṃ samāpyāyitacetasaḥ sadā prasādavegairasamaśravodbhavaiḥ||47||

a[pra]codyamānaḥ satataṃ ca saṃmukhaṃ tathāgatairdharmasu[mu]khe vyavasthitaḥ|
nigṛhya keśeṣviva doṣagahvarāt nikṛṣya bodhau ca balānniveśyate||48||

sa sarvalokaṃ suviśuddhadarśanairakalpabodhairabhibhūya sarvathā|
mahāndhakāraṃ vidhamayya bhāsate jaganmahāditya ivātyudārataḥ||49||

ebhistribhiḥ ślokairavavādamāhātmyaṃ darśayati| yo hi dharmamukhaśrotasyavavādaṃ labhate tasya nityaṃ buddhadarśanaṃ bhavati| tataścāsamaṃ dharmaśravaṇaṃ| yato 'syātyarthaṃ prasādaḥ prasādavegairāpyāyitacetasastannityadarśanaṃ buddhānāṃ mahārthaṃ bhavati| śeṣaṃ gatārtham|

buddhāḥ samyakpraśaṃsāṃ vidadhati satataṃ svārthasamyakprayukte,
nindāmīrṣyāprayukte sthitivicapare cāntarāyānukūlān|
dharmān sarvaprakārānvidhivadiha jinā darśayantyagrasattve,
yān varjyāsevya yoge bhavati vipulatā saugate śāsane'smim||50||

caturvidhāmanuśāsanīmetena ślokena darśayati| adhiśīlamadhikṛtya samyaksvārthaprayukte bodhisattve praśaṃsāvidhānataḥ| adhicittamadhiprajñaṃ cādhikṛtya sthitivicayapare tadantarāyāṇāṃ tadanukūlānāṃ ca sarvaprakārāṇāṃ dharmāṇāṃ deśanataḥ| yānvarjyāsevyetyantarāyānanukūlāṃśca yathākramaṃ| yoga iti śamathavipaśyanābhāvanāyāṃ|

iti satataśubhācayaprapūrṇaḥ suvipulametya sa cetasaḥ samādhiṃ|
munisatatamahāvavādalabdho bhavati guṇārṇavapārago 'grasattvaḥ||51||

nigamanaśloko gatārthaḥ|

|| mahāyānasūtrālaṃkāre avavādānuśāsanyadhikāraścaturdaśaḥ||